Declension table of aghorasādhanā

Deva

FeminineSingularDualPlural
Nominativeaghorasādhanā aghorasādhane aghorasādhanāḥ
Vocativeaghorasādhane aghorasādhane aghorasādhanāḥ
Accusativeaghorasādhanām aghorasādhane aghorasādhanāḥ
Instrumentalaghorasādhanayā aghorasādhanābhyām aghorasādhanābhiḥ
Dativeaghorasādhanāyai aghorasādhanābhyām aghorasādhanābhyaḥ
Ablativeaghorasādhanāyāḥ aghorasādhanābhyām aghorasādhanābhyaḥ
Genitiveaghorasādhanāyāḥ aghorasādhanayoḥ aghorasādhanānām
Locativeaghorasādhanāyām aghorasādhanayoḥ aghorasādhanāsu

Adverb -aghorasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria