Declension table of ?aghāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaghāyiṣyantī aghāyiṣyantyau aghāyiṣyantyaḥ
Vocativeaghāyiṣyanti aghāyiṣyantyau aghāyiṣyantyaḥ
Accusativeaghāyiṣyantīm aghāyiṣyantyau aghāyiṣyantīḥ
Instrumentalaghāyiṣyantyā aghāyiṣyantībhyām aghāyiṣyantībhiḥ
Dativeaghāyiṣyantyai aghāyiṣyantībhyām aghāyiṣyantībhyaḥ
Ablativeaghāyiṣyantyāḥ aghāyiṣyantībhyām aghāyiṣyantībhyaḥ
Genitiveaghāyiṣyantyāḥ aghāyiṣyantyoḥ aghāyiṣyantīnām
Locativeaghāyiṣyantyām aghāyiṣyantyoḥ aghāyiṣyantīṣu

Compound aghāyiṣyanti - aghāyiṣyantī -

Adverb -aghāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria