Declension table of aghṛta

Deva

MasculineSingularDualPlural
Nominativeaghṛtaḥ aghṛtau aghṛtāḥ
Vocativeaghṛta aghṛtau aghṛtāḥ
Accusativeaghṛtam aghṛtau aghṛtān
Instrumentalaghṛtena aghṛtābhyām aghṛtaiḥ aghṛtebhiḥ
Dativeaghṛtāya aghṛtābhyām aghṛtebhyaḥ
Ablativeaghṛtāt aghṛtābhyām aghṛtebhyaḥ
Genitiveaghṛtasya aghṛtayoḥ aghṛtānām
Locativeaghṛte aghṛtayoḥ aghṛteṣu

Compound aghṛta -

Adverb -aghṛtam -aghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria