Declension table of agasti

Deva

MasculineSingularDualPlural
Nominativeagastiḥ agastī agastayaḥ
Vocativeagaste agastī agastayaḥ
Accusativeagastim agastī agastīn
Instrumentalagastinā agastibhyām agastibhiḥ
Dativeagastaye agastibhyām agastibhyaḥ
Ablativeagasteḥ agastibhyām agastibhyaḥ
Genitiveagasteḥ agastyoḥ agastīnām
Locativeagastau agastyoḥ agastiṣu

Compound agasti -

Adverb -agasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria