Declension table of aṅkuśagraha

Deva

MasculineSingularDualPlural
Nominativeaṅkuśagrahaḥ aṅkuśagrahau aṅkuśagrahāḥ
Vocativeaṅkuśagraha aṅkuśagrahau aṅkuśagrahāḥ
Accusativeaṅkuśagraham aṅkuśagrahau aṅkuśagrahān
Instrumentalaṅkuśagraheṇa aṅkuśagrahābhyām aṅkuśagrahaiḥ aṅkuśagrahebhiḥ
Dativeaṅkuśagrahāya aṅkuśagrahābhyām aṅkuśagrahebhyaḥ
Ablativeaṅkuśagrahāt aṅkuśagrahābhyām aṅkuśagrahebhyaḥ
Genitiveaṅkuśagrahasya aṅkuśagrahayoḥ aṅkuśagrahāṇām
Locativeaṅkuśagrahe aṅkuśagrahayoḥ aṅkuśagraheṣu

Compound aṅkuśagraha -

Adverb -aṅkuśagraham -aṅkuśagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria