Declension table of aṅkurita

Deva

MasculineSingularDualPlural
Nominativeaṅkuritaḥ aṅkuritau aṅkuritāḥ
Vocativeaṅkurita aṅkuritau aṅkuritāḥ
Accusativeaṅkuritam aṅkuritau aṅkuritān
Instrumentalaṅkuritena aṅkuritābhyām aṅkuritaiḥ aṅkuritebhiḥ
Dativeaṅkuritāya aṅkuritābhyām aṅkuritebhyaḥ
Ablativeaṅkuritāt aṅkuritābhyām aṅkuritebhyaḥ
Genitiveaṅkuritasya aṅkuritayoḥ aṅkuritānām
Locativeaṅkurite aṅkuritayoḥ aṅkuriteṣu

Compound aṅkurita -

Adverb -aṅkuritam -aṅkuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria