Declension table of ?aṅkayitavyā

Deva

FeminineSingularDualPlural
Nominativeaṅkayitavyā aṅkayitavye aṅkayitavyāḥ
Vocativeaṅkayitavye aṅkayitavye aṅkayitavyāḥ
Accusativeaṅkayitavyām aṅkayitavye aṅkayitavyāḥ
Instrumentalaṅkayitavyayā aṅkayitavyābhyām aṅkayitavyābhiḥ
Dativeaṅkayitavyāyai aṅkayitavyābhyām aṅkayitavyābhyaḥ
Ablativeaṅkayitavyāyāḥ aṅkayitavyābhyām aṅkayitavyābhyaḥ
Genitiveaṅkayitavyāyāḥ aṅkayitavyayoḥ aṅkayitavyānām
Locativeaṅkayitavyāyām aṅkayitavyayoḥ aṅkayitavyāsu

Adverb -aṅkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria