Declension table of ?aṅkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅkayiṣyantī aṅkayiṣyantyau aṅkayiṣyantyaḥ
Vocativeaṅkayiṣyanti aṅkayiṣyantyau aṅkayiṣyantyaḥ
Accusativeaṅkayiṣyantīm aṅkayiṣyantyau aṅkayiṣyantīḥ
Instrumentalaṅkayiṣyantyā aṅkayiṣyantībhyām aṅkayiṣyantībhiḥ
Dativeaṅkayiṣyantyai aṅkayiṣyantībhyām aṅkayiṣyantībhyaḥ
Ablativeaṅkayiṣyantyāḥ aṅkayiṣyantībhyām aṅkayiṣyantībhyaḥ
Genitiveaṅkayiṣyantyāḥ aṅkayiṣyantyoḥ aṅkayiṣyantīnām
Locativeaṅkayiṣyantyām aṅkayiṣyantyoḥ aṅkayiṣyantīṣu

Compound aṅkayiṣyanti - aṅkayiṣyantī -

Adverb -aṅkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria