Declension table of aṅgulisphoṭana

Deva

NeuterSingularDualPlural
Nominativeaṅgulisphoṭanam aṅgulisphoṭane aṅgulisphoṭanāni
Vocativeaṅgulisphoṭana aṅgulisphoṭane aṅgulisphoṭanāni
Accusativeaṅgulisphoṭanam aṅgulisphoṭane aṅgulisphoṭanāni
Instrumentalaṅgulisphoṭanena aṅgulisphoṭanābhyām aṅgulisphoṭanaiḥ
Dativeaṅgulisphoṭanāya aṅgulisphoṭanābhyām aṅgulisphoṭanebhyaḥ
Ablativeaṅgulisphoṭanāt aṅgulisphoṭanābhyām aṅgulisphoṭanebhyaḥ
Genitiveaṅgulisphoṭanasya aṅgulisphoṭanayoḥ aṅgulisphoṭanānām
Locativeaṅgulisphoṭane aṅgulisphoṭanayoḥ aṅgulisphoṭaneṣu

Compound aṅgulisphoṭana -

Adverb -aṅgulisphoṭanam -aṅgulisphoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria