Declension table of aṅgīkṛta

Deva

NeuterSingularDualPlural
Nominativeaṅgīkṛtam aṅgīkṛte aṅgīkṛtāni
Vocativeaṅgīkṛta aṅgīkṛte aṅgīkṛtāni
Accusativeaṅgīkṛtam aṅgīkṛte aṅgīkṛtāni
Instrumentalaṅgīkṛtena aṅgīkṛtābhyām aṅgīkṛtaiḥ
Dativeaṅgīkṛtāya aṅgīkṛtābhyām aṅgīkṛtebhyaḥ
Ablativeaṅgīkṛtāt aṅgīkṛtābhyām aṅgīkṛtebhyaḥ
Genitiveaṅgīkṛtasya aṅgīkṛtayoḥ aṅgīkṛtānām
Locativeaṅgīkṛte aṅgīkṛtayoḥ aṅgīkṛteṣu

Compound aṅgīkṛta -

Adverb -aṅgīkṛtam -aṅgīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria