Declension table of aṅgaśikhara

Deva

NeuterSingularDualPlural
Nominativeaṅgaśikharam aṅgaśikhare aṅgaśikharāṇi
Vocativeaṅgaśikhara aṅgaśikhare aṅgaśikharāṇi
Accusativeaṅgaśikharam aṅgaśikhare aṅgaśikharāṇi
Instrumentalaṅgaśikhareṇa aṅgaśikharābhyām aṅgaśikharaiḥ
Dativeaṅgaśikharāya aṅgaśikharābhyām aṅgaśikharebhyaḥ
Ablativeaṅgaśikharāt aṅgaśikharābhyām aṅgaśikharebhyaḥ
Genitiveaṅgaśikharasya aṅgaśikharayoḥ aṅgaśikharāṇām
Locativeaṅgaśikhare aṅgaśikharayoḥ aṅgaśikhareṣu

Compound aṅgaśikhara -

Adverb -aṅgaśikharam -aṅgaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria