Declension table of aṅgana

Deva

NeuterSingularDualPlural
Nominativeaṅganam aṅgane aṅganāni
Vocativeaṅgana aṅgane aṅganāni
Accusativeaṅganam aṅgane aṅganāni
Instrumentalaṅganena aṅganābhyām aṅganaiḥ
Dativeaṅganāya aṅganābhyām aṅganebhyaḥ
Ablativeaṅganāt aṅganābhyām aṅganebhyaḥ
Genitiveaṅganasya aṅganayoḥ aṅganānām
Locativeaṅgane aṅganayoḥ aṅganeṣu

Compound aṅgana -

Adverb -aṅganam -aṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria