Declension table of aṅgahīna

Deva

NeuterSingularDualPlural
Nominativeaṅgahīnam aṅgahīne aṅgahīnāni
Vocativeaṅgahīna aṅgahīne aṅgahīnāni
Accusativeaṅgahīnam aṅgahīne aṅgahīnāni
Instrumentalaṅgahīnena aṅgahīnābhyām aṅgahīnaiḥ
Dativeaṅgahīnāya aṅgahīnābhyām aṅgahīnebhyaḥ
Ablativeaṅgahīnāt aṅgahīnābhyām aṅgahīnebhyaḥ
Genitiveaṅgahīnasya aṅgahīnayoḥ aṅgahīnānām
Locativeaṅgahīne aṅgahīnayoḥ aṅgahīneṣu

Compound aṅgahīna -

Adverb -aṅgahīnam -aṅgahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria