Declension table of aṅgārika

Deva

NeuterSingularDualPlural
Nominativeaṅgārikam aṅgārike aṅgārikāṇi
Vocativeaṅgārika aṅgārike aṅgārikāṇi
Accusativeaṅgārikam aṅgārike aṅgārikāṇi
Instrumentalaṅgārikeṇa aṅgārikābhyām aṅgārikaiḥ
Dativeaṅgārikāya aṅgārikābhyām aṅgārikebhyaḥ
Ablativeaṅgārikāt aṅgārikābhyām aṅgārikebhyaḥ
Genitiveaṅgārikasya aṅgārikayoḥ aṅgārikāṇām
Locativeaṅgārike aṅgārikayoḥ aṅgārikeṣu

Compound aṅgārika -

Adverb -aṅgārikam -aṅgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria