Declension table of aṅgāri

Deva

FeminineSingularDualPlural
Nominativeaṅgāriḥ aṅgārī aṅgārayaḥ
Vocativeaṅgāre aṅgārī aṅgārayaḥ
Accusativeaṅgārim aṅgārī aṅgārīḥ
Instrumentalaṅgāryā aṅgāribhyām aṅgāribhiḥ
Dativeaṅgāryai aṅgāraye aṅgāribhyām aṅgāribhyaḥ
Ablativeaṅgāryāḥ aṅgāreḥ aṅgāribhyām aṅgāribhyaḥ
Genitiveaṅgāryāḥ aṅgāreḥ aṅgāryoḥ aṅgārīṇām
Locativeaṅgāryām aṅgārau aṅgāryoḥ aṅgāriṣu

Compound aṅgāri -

Adverb -aṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria