Declension table of aṅgāravatī

Deva

FeminineSingularDualPlural
Nominativeaṅgāravatī aṅgāravatyau aṅgāravatyaḥ
Vocativeaṅgāravati aṅgāravatyau aṅgāravatyaḥ
Accusativeaṅgāravatīm aṅgāravatyau aṅgāravatīḥ
Instrumentalaṅgāravatyā aṅgāravatībhyām aṅgāravatībhiḥ
Dativeaṅgāravatyai aṅgāravatībhyām aṅgāravatībhyaḥ
Ablativeaṅgāravatyāḥ aṅgāravatībhyām aṅgāravatībhyaḥ
Genitiveaṅgāravatyāḥ aṅgāravatyoḥ aṅgāravatīnām
Locativeaṅgāravatyām aṅgāravatyoḥ aṅgāravatīṣu

Compound aṅgāravati - aṅgāravatī -

Adverb -aṅgāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria