Declension table of adhyāya

Deva

NeuterSingularDualPlural
Nominativeadhyāyam adhyāye adhyāyāni
Vocativeadhyāya adhyāye adhyāyāni
Accusativeadhyāyam adhyāye adhyāyāni
Instrumentaladhyāyena adhyāyābhyām adhyāyaiḥ
Dativeadhyāyāya adhyāyābhyām adhyāyebhyaḥ
Ablativeadhyāyāt adhyāyābhyām adhyāyebhyaḥ
Genitiveadhyāyasya adhyāyayoḥ adhyāyānām
Locativeadhyāye adhyāyayoḥ adhyāyeṣu

Compound adhyāya -

Adverb -adhyāyam -adhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria