Declension table of adhisenāpati

Deva

MasculineSingularDualPlural
Nominativeadhisenāpatiḥ adhisenāpatī adhisenāpatayaḥ
Vocativeadhisenāpate adhisenāpatī adhisenāpatayaḥ
Accusativeadhisenāpatim adhisenāpatī adhisenāpatīn
Instrumentaladhisenāpatinā adhisenāpatibhyām adhisenāpatibhiḥ
Dativeadhisenāpataye adhisenāpatibhyām adhisenāpatibhyaḥ
Ablativeadhisenāpateḥ adhisenāpatibhyām adhisenāpatibhyaḥ
Genitiveadhisenāpateḥ adhisenāpatyoḥ adhisenāpatīnām
Locativeadhisenāpatau adhisenāpatyoḥ adhisenāpatiṣu

Compound adhisenāpati -

Adverb -adhisenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria