Declension table of adhikatara

Deva

MasculineSingularDualPlural
Nominativeadhikataraḥ adhikatarau adhikatarāḥ
Vocativeadhikatara adhikatarau adhikatarāḥ
Accusativeadhikataram adhikatarau adhikatarān
Instrumentaladhikatareṇa adhikatarābhyām adhikataraiḥ adhikatarebhiḥ
Dativeadhikatarāya adhikatarābhyām adhikatarebhyaḥ
Ablativeadhikatarāt adhikatarābhyām adhikatarebhyaḥ
Genitiveadhikatarasya adhikatarayoḥ adhikatarāṇām
Locativeadhikatare adhikatarayoḥ adhikatareṣu

Compound adhikatara -

Adverb -adhikataram -adhikatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria