Declension table of adhikasaṅgamā

Deva

FeminineSingularDualPlural
Nominativeadhikasaṅgamā adhikasaṅgame adhikasaṅgamāḥ
Vocativeadhikasaṅgame adhikasaṅgame adhikasaṅgamāḥ
Accusativeadhikasaṅgamām adhikasaṅgame adhikasaṅgamāḥ
Instrumentaladhikasaṅgamayā adhikasaṅgamābhyām adhikasaṅgamābhiḥ
Dativeadhikasaṅgamāyai adhikasaṅgamābhyām adhikasaṅgamābhyaḥ
Ablativeadhikasaṅgamāyāḥ adhikasaṅgamābhyām adhikasaṅgamābhyaḥ
Genitiveadhikasaṅgamāyāḥ adhikasaṅgamayoḥ adhikasaṅgamānām
Locativeadhikasaṅgamāyām adhikasaṅgamayoḥ adhikasaṅgamāsu

Adverb -adhikasaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria