Declension table of adhikāravidhi

Deva

MasculineSingularDualPlural
Nominativeadhikāravidhiḥ adhikāravidhī adhikāravidhayaḥ
Vocativeadhikāravidhe adhikāravidhī adhikāravidhayaḥ
Accusativeadhikāravidhim adhikāravidhī adhikāravidhīn
Instrumentaladhikāravidhinā adhikāravidhibhyām adhikāravidhibhiḥ
Dativeadhikāravidhaye adhikāravidhibhyām adhikāravidhibhyaḥ
Ablativeadhikāravidheḥ adhikāravidhibhyām adhikāravidhibhyaḥ
Genitiveadhikāravidheḥ adhikāravidhyoḥ adhikāravidhīnām
Locativeadhikāravidhau adhikāravidhyoḥ adhikāravidhiṣu

Compound adhikāravidhi -

Adverb -adhikāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria