Declension table of adhamakāvya

Deva

NeuterSingularDualPlural
Nominativeadhamakāvyam adhamakāvye adhamakāvyāni
Vocativeadhamakāvya adhamakāvye adhamakāvyāni
Accusativeadhamakāvyam adhamakāvye adhamakāvyāni
Instrumentaladhamakāvyena adhamakāvyābhyām adhamakāvyaiḥ
Dativeadhamakāvyāya adhamakāvyābhyām adhamakāvyebhyaḥ
Ablativeadhamakāvyāt adhamakāvyābhyām adhamakāvyebhyaḥ
Genitiveadhamakāvyasya adhamakāvyayoḥ adhamakāvyānām
Locativeadhamakāvye adhamakāvyayoḥ adhamakāvyeṣu

Compound adhamakāvya -

Adverb -adhamakāvyam -adhamakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria