Declension table of acyutaprekṣa

Deva

MasculineSingularDualPlural
Nominativeacyutaprekṣaḥ acyutaprekṣau acyutaprekṣāḥ
Vocativeacyutaprekṣa acyutaprekṣau acyutaprekṣāḥ
Accusativeacyutaprekṣam acyutaprekṣau acyutaprekṣān
Instrumentalacyutaprekṣeṇa acyutaprekṣābhyām acyutaprekṣaiḥ acyutaprekṣebhiḥ
Dativeacyutaprekṣāya acyutaprekṣābhyām acyutaprekṣebhyaḥ
Ablativeacyutaprekṣāt acyutaprekṣābhyām acyutaprekṣebhyaḥ
Genitiveacyutaprekṣasya acyutaprekṣayoḥ acyutaprekṣāṇām
Locativeacyutaprekṣe acyutaprekṣayoḥ acyutaprekṣeṣu

Compound acyutaprekṣa -

Adverb -acyutaprekṣam -acyutaprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria