Declension table of āśvalāyanīya

Deva

NeuterSingularDualPlural
Nominativeāśvalāyanīyam āśvalāyanīye āśvalāyanīyāni
Vocativeāśvalāyanīya āśvalāyanīye āśvalāyanīyāni
Accusativeāśvalāyanīyam āśvalāyanīye āśvalāyanīyāni
Instrumentalāśvalāyanīyena āśvalāyanīyābhyām āśvalāyanīyaiḥ
Dativeāśvalāyanīyāya āśvalāyanīyābhyām āśvalāyanīyebhyaḥ
Ablativeāśvalāyanīyāt āśvalāyanīyābhyām āśvalāyanīyebhyaḥ
Genitiveāśvalāyanīyasya āśvalāyanīyayoḥ āśvalāyanīyānām
Locativeāśvalāyanīye āśvalāyanīyayoḥ āśvalāyanīyeṣu

Compound āśvalāyanīya -

Adverb -āśvalāyanīyam -āśvalāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria