Declension table of āśuga

Deva

MasculineSingularDualPlural
Nominativeāśugaḥ āśugau āśugāḥ
Vocativeāśuga āśugau āśugāḥ
Accusativeāśugam āśugau āśugān
Instrumentalāśugena āśugābhyām āśugaiḥ āśugebhiḥ
Dativeāśugāya āśugābhyām āśugebhyaḥ
Ablativeāśugāt āśugābhyām āśugebhyaḥ
Genitiveāśugasya āśugayoḥ āśugānām
Locativeāśuge āśugayoḥ āśugeṣu

Compound āśuga -

Adverb -āśugam -āśugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria