Declension table of ?āśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeāśliṣṭā āśliṣṭe āśliṣṭāḥ
Vocativeāśliṣṭe āśliṣṭe āśliṣṭāḥ
Accusativeāśliṣṭām āśliṣṭe āśliṣṭāḥ
Instrumentalāśliṣṭayā āśliṣṭābhyām āśliṣṭābhiḥ
Dativeāśliṣṭāyai āśliṣṭābhyām āśliṣṭābhyaḥ
Ablativeāśliṣṭāyāḥ āśliṣṭābhyām āśliṣṭābhyaḥ
Genitiveāśliṣṭāyāḥ āśliṣṭayoḥ āśliṣṭānām
Locativeāśliṣṭāyām āśliṣṭayoḥ āśliṣṭāsu

Adverb -āśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria