Declension table of ?āśīrvādābhidhānavatī

Deva

FeminineSingularDualPlural
Nominativeāśīrvādābhidhānavatī āśīrvādābhidhānavatyau āśīrvādābhidhānavatyaḥ
Vocativeāśīrvādābhidhānavati āśīrvādābhidhānavatyau āśīrvādābhidhānavatyaḥ
Accusativeāśīrvādābhidhānavatīm āśīrvādābhidhānavatyau āśīrvādābhidhānavatīḥ
Instrumentalāśīrvādābhidhānavatyā āśīrvādābhidhānavatībhyām āśīrvādābhidhānavatībhiḥ
Dativeāśīrvādābhidhānavatyai āśīrvādābhidhānavatībhyām āśīrvādābhidhānavatībhyaḥ
Ablativeāśīrvādābhidhānavatyāḥ āśīrvādābhidhānavatībhyām āśīrvādābhidhānavatībhyaḥ
Genitiveāśīrvādābhidhānavatyāḥ āśīrvādābhidhānavatyoḥ āśīrvādābhidhānavatīnām
Locativeāśīrvādābhidhānavatyām āśīrvādābhidhānavatyoḥ āśīrvādābhidhānavatīṣu

Compound āśīrvādābhidhānavati - āśīrvādābhidhānavatī -

Adverb -āśīrvādābhidhānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria