Declension table of āśarīra

Deva

NeuterSingularDualPlural
Nominativeāśarīram āśarīre āśarīrāṇi
Vocativeāśarīra āśarīre āśarīrāṇi
Accusativeāśarīram āśarīre āśarīrāṇi
Instrumentalāśarīreṇa āśarīrābhyām āśarīraiḥ
Dativeāśarīrāya āśarīrābhyām āśarīrebhyaḥ
Ablativeāśarīrāt āśarīrābhyām āśarīrebhyaḥ
Genitiveāśarīrasya āśarīrayoḥ āśarīrāṇām
Locativeāśarīre āśarīrayoḥ āśarīreṣu

Compound āśarīra -

Adverb -āśarīram -āśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria