Declension table of āśaṅka

Deva

NeuterSingularDualPlural
Nominativeāśaṅkam āśaṅke āśaṅkāni
Vocativeāśaṅka āśaṅke āśaṅkāni
Accusativeāśaṅkam āśaṅke āśaṅkāni
Instrumentalāśaṅkena āśaṅkābhyām āśaṅkaiḥ
Dativeāśaṅkāya āśaṅkābhyām āśaṅkebhyaḥ
Ablativeāśaṅkāt āśaṅkābhyām āśaṅkebhyaḥ
Genitiveāśaṅkasya āśaṅkayoḥ āśaṅkānām
Locativeāśaṅke āśaṅkayoḥ āśaṅkeṣu

Compound āśaṅka -

Adverb -āśaṅkam -āśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria