Declension table of ?āśāvatī

Deva

FeminineSingularDualPlural
Nominativeāśāvatī āśāvatyau āśāvatyaḥ
Vocativeāśāvati āśāvatyau āśāvatyaḥ
Accusativeāśāvatīm āśāvatyau āśāvatīḥ
Instrumentalāśāvatyā āśāvatībhyām āśāvatībhiḥ
Dativeāśāvatyai āśāvatībhyām āśāvatībhyaḥ
Ablativeāśāvatyāḥ āśāvatībhyām āśāvatībhyaḥ
Genitiveāśāvatyāḥ āśāvatyoḥ āśāvatīnām
Locativeāśāvatyām āśāvatyoḥ āśāvatīṣu

Compound āśāvati - āśāvatī -

Adverb -āśāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria