Declension table of āvartana

Deva

NeuterSingularDualPlural
Nominativeāvartanam āvartane āvartanāni
Vocativeāvartana āvartane āvartanāni
Accusativeāvartanam āvartane āvartanāni
Instrumentalāvartanena āvartanābhyām āvartanaiḥ
Dativeāvartanāya āvartanābhyām āvartanebhyaḥ
Ablativeāvartanāt āvartanābhyām āvartanebhyaḥ
Genitiveāvartanasya āvartanayoḥ āvartanānām
Locativeāvartane āvartanayoḥ āvartaneṣu

Compound āvartana -

Adverb -āvartanam -āvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria