Declension table of āvali

Deva

FeminineSingularDualPlural
Nominativeāvaliḥ āvalī āvalayaḥ
Vocativeāvale āvalī āvalayaḥ
Accusativeāvalim āvalī āvalīḥ
Instrumentalāvalyā āvalibhyām āvalibhiḥ
Dativeāvalyai āvalaye āvalibhyām āvalibhyaḥ
Ablativeāvalyāḥ āvaleḥ āvalibhyām āvalibhyaḥ
Genitiveāvalyāḥ āvaleḥ āvalyoḥ āvalīnām
Locativeāvalyām āvalau āvalyoḥ āvaliṣu

Compound āvali -

Adverb -āvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria