Declension table of āskanda

Deva

MasculineSingularDualPlural
Nominativeāskandaḥ āskandau āskandāḥ
Vocativeāskanda āskandau āskandāḥ
Accusativeāskandam āskandau āskandān
Instrumentalāskandena āskandābhyām āskandaiḥ āskandebhiḥ
Dativeāskandāya āskandābhyām āskandebhyaḥ
Ablativeāskandāt āskandābhyām āskandebhyaḥ
Genitiveāskandasya āskandayoḥ āskandānām
Locativeāskande āskandayoḥ āskandeṣu

Compound āskanda -

Adverb -āskandam -āskandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria