Declension table of āsādya_2

Deva

NeuterSingularDualPlural
Nominativeāsādyam āsādye āsādyāni
Vocativeāsādya āsādye āsādyāni
Accusativeāsādyam āsādye āsādyāni
Instrumentalāsādyena āsādyābhyām āsādyaiḥ
Dativeāsādyāya āsādyābhyām āsādyebhyaḥ
Ablativeāsādyāt āsādyābhyām āsādyebhyaḥ
Genitiveāsādyasya āsādyayoḥ āsādyānām
Locativeāsādye āsādyayoḥ āsādyeṣu

Compound āsādya -

Adverb -āsādyam -āsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria