Declension table of ārtadhyāna

Deva

NeuterSingularDualPlural
Nominativeārtadhyānam ārtadhyāne ārtadhyānāni
Vocativeārtadhyāna ārtadhyāne ārtadhyānāni
Accusativeārtadhyānam ārtadhyāne ārtadhyānāni
Instrumentalārtadhyānena ārtadhyānābhyām ārtadhyānaiḥ
Dativeārtadhyānāya ārtadhyānābhyām ārtadhyānebhyaḥ
Ablativeārtadhyānāt ārtadhyānābhyām ārtadhyānebhyaḥ
Genitiveārtadhyānasya ārtadhyānayoḥ ārtadhyānānām
Locativeārtadhyāne ārtadhyānayoḥ ārtadhyāneṣu

Compound ārtadhyāna -

Adverb -ārtadhyānam -ārtadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria