Declension table of ?ārādhanī

Deva

FeminineSingularDualPlural
Nominativeārādhanī ārādhanyau ārādhanyaḥ
Vocativeārādhani ārādhanyau ārādhanyaḥ
Accusativeārādhanīm ārādhanyau ārādhanīḥ
Instrumentalārādhanyā ārādhanībhyām ārādhanībhiḥ
Dativeārādhanyai ārādhanībhyām ārādhanībhyaḥ
Ablativeārādhanyāḥ ārādhanībhyām ārādhanībhyaḥ
Genitiveārādhanyāḥ ārādhanyoḥ ārādhanīnām
Locativeārādhanyām ārādhanyoḥ ārādhanīṣu

Compound ārādhani - ārādhanī -

Adverb -ārādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria