Declension table of ārṣaprayoga

Deva

MasculineSingularDualPlural
Nominativeārṣaprayogaḥ ārṣaprayogau ārṣaprayogāḥ
Vocativeārṣaprayoga ārṣaprayogau ārṣaprayogāḥ
Accusativeārṣaprayogam ārṣaprayogau ārṣaprayogān
Instrumentalārṣaprayogeṇa ārṣaprayogābhyām ārṣaprayogaiḥ ārṣaprayogebhiḥ
Dativeārṣaprayogāya ārṣaprayogābhyām ārṣaprayogebhyaḥ
Ablativeārṣaprayogāt ārṣaprayogābhyām ārṣaprayogebhyaḥ
Genitiveārṣaprayogasya ārṣaprayogayoḥ ārṣaprayogāṇām
Locativeārṣaprayoge ārṣaprayogayoḥ ārṣaprayogeṣu

Compound ārṣaprayoga -

Adverb -ārṣaprayogam -ārṣaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria