Declension table of āṣāḍhāmāvāsyā

Deva

FeminineSingularDualPlural
Nominativeāṣāḍhāmāvāsyā āṣāḍhāmāvāsye āṣāḍhāmāvāsyāḥ
Vocativeāṣāḍhāmāvāsye āṣāḍhāmāvāsye āṣāḍhāmāvāsyāḥ
Accusativeāṣāḍhāmāvāsyām āṣāḍhāmāvāsye āṣāḍhāmāvāsyāḥ
Instrumentalāṣāḍhāmāvāsyayā āṣāḍhāmāvāsyābhyām āṣāḍhāmāvāsyābhiḥ
Dativeāṣāḍhāmāvāsyāyai āṣāḍhāmāvāsyābhyām āṣāḍhāmāvāsyābhyaḥ
Ablativeāṣāḍhāmāvāsyāyāḥ āṣāḍhāmāvāsyābhyām āṣāḍhāmāvāsyābhyaḥ
Genitiveāṣāḍhāmāvāsyāyāḥ āṣāḍhāmāvāsyayoḥ āṣāḍhāmāvāsyānām
Locativeāṣāḍhāmāvāsyāyām āṣāḍhāmāvāsyayoḥ āṣāḍhāmāvāsyāsu

Adverb -āṣāḍhāmāvāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria