Declension table of aṣṭāṅgahṛdayakoṣa

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgahṛdayakoṣaḥ aṣṭāṅgahṛdayakoṣau aṣṭāṅgahṛdayakoṣāḥ
Vocativeaṣṭāṅgahṛdayakoṣa aṣṭāṅgahṛdayakoṣau aṣṭāṅgahṛdayakoṣāḥ
Accusativeaṣṭāṅgahṛdayakoṣam aṣṭāṅgahṛdayakoṣau aṣṭāṅgahṛdayakoṣān
Instrumentalaṣṭāṅgahṛdayakoṣeṇa aṣṭāṅgahṛdayakoṣābhyām aṣṭāṅgahṛdayakoṣaiḥ aṣṭāṅgahṛdayakoṣebhiḥ
Dativeaṣṭāṅgahṛdayakoṣāya aṣṭāṅgahṛdayakoṣābhyām aṣṭāṅgahṛdayakoṣebhyaḥ
Ablativeaṣṭāṅgahṛdayakoṣāt aṣṭāṅgahṛdayakoṣābhyām aṣṭāṅgahṛdayakoṣebhyaḥ
Genitiveaṣṭāṅgahṛdayakoṣasya aṣṭāṅgahṛdayakoṣayoḥ aṣṭāṅgahṛdayakoṣāṇām
Locativeaṣṭāṅgahṛdayakoṣe aṣṭāṅgahṛdayakoṣayoḥ aṣṭāṅgahṛdayakoṣeṣu

Compound aṣṭāṅgahṛdayakoṣa -

Adverb -aṣṭāṅgahṛdayakoṣam -aṣṭāṅgahṛdayakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria