Declension table of aṇuśakti

Deva

FeminineSingularDualPlural
Nominativeaṇuśaktiḥ aṇuśaktī aṇuśaktayaḥ
Vocativeaṇuśakte aṇuśaktī aṇuśaktayaḥ
Accusativeaṇuśaktim aṇuśaktī aṇuśaktīḥ
Instrumentalaṇuśaktyā aṇuśaktibhyām aṇuśaktibhiḥ
Dativeaṇuśaktyai aṇuśaktaye aṇuśaktibhyām aṇuśaktibhyaḥ
Ablativeaṇuśaktyāḥ aṇuśakteḥ aṇuśaktibhyām aṇuśaktibhyaḥ
Genitiveaṇuśaktyāḥ aṇuśakteḥ aṇuśaktyoḥ aṇuśaktīnām
Locativeaṇuśaktyām aṇuśaktau aṇuśaktyoḥ aṇuśaktiṣu

Compound aṇuśakti -

Adverb -aṇuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria