Declension table of aṇahila

Deva

MasculineSingularDualPlural
Nominativeaṇahilaḥ aṇahilau aṇahilāḥ
Vocativeaṇahila aṇahilau aṇahilāḥ
Accusativeaṇahilam aṇahilau aṇahilān
Instrumentalaṇahilena aṇahilābhyām aṇahilaiḥ aṇahilebhiḥ
Dativeaṇahilāya aṇahilābhyām aṇahilebhyaḥ
Ablativeaṇahilāt aṇahilābhyām aṇahilebhyaḥ
Genitiveaṇahilasya aṇahilayoḥ aṇahilānām
Locativeaṇahile aṇahilayoḥ aṇahileṣu

Compound aṇahila -

Adverb -aṇahilam -aṇahilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria