Declension table of aṇḍa

Deva

MasculineSingularDualPlural
Nominativeaṇḍaḥ aṇḍau aṇḍāḥ
Vocativeaṇḍa aṇḍau aṇḍāḥ
Accusativeaṇḍam aṇḍau aṇḍān
Instrumentalaṇḍena aṇḍābhyām aṇḍaiḥ aṇḍebhiḥ
Dativeaṇḍāya aṇḍābhyām aṇḍebhyaḥ
Ablativeaṇḍāt aṇḍābhyām aṇḍebhyaḥ
Genitiveaṇḍasya aṇḍayoḥ aṇḍānām
Locativeaṇḍe aṇḍayoḥ aṇḍeṣu

Compound aṇḍa -

Adverb -aṇḍam -aṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria