Declension table of aṃśa

Deva

MasculineSingularDualPlural
Nominativeaṃśaḥ aṃśau aṃśāḥ
Vocativeaṃśa aṃśau aṃśāḥ
Accusativeaṃśam aṃśau aṃśān
Instrumentalaṃśena aṃśābhyām aṃśaiḥ aṃśebhiḥ
Dativeaṃśāya aṃśābhyām aṃśebhyaḥ
Ablativeaṃśāt aṃśābhyām aṃśebhyaḥ
Genitiveaṃśasya aṃśayoḥ aṃśānām
Locativeaṃśe aṃśayoḥ aṃśeṣu

Compound aṃśa -

Adverb -aṃśam -aṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria