Declension table of aṃhubheda

Deva

NeuterSingularDualPlural
Nominativeaṃhubhedam aṃhubhede aṃhubhedāni
Vocativeaṃhubheda aṃhubhede aṃhubhedāni
Accusativeaṃhubhedam aṃhubhede aṃhubhedāni
Instrumentalaṃhubhedena aṃhubhedābhyām aṃhubhedaiḥ
Dativeaṃhubhedāya aṃhubhedābhyām aṃhubhedebhyaḥ
Ablativeaṃhubhedāt aṃhubhedābhyām aṃhubhedebhyaḥ
Genitiveaṃhubhedasya aṃhubhedayoḥ aṃhubhedānām
Locativeaṃhubhede aṃhubhedayoḥ aṃhubhedeṣu

Compound aṃhubheda -

Adverb -aṃhubhedam -aṃhubhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria