Declension table of ?aṃhīyasī

Deva

FeminineSingularDualPlural
Nominativeaṃhīyasī aṃhīyasyau aṃhīyasyaḥ
Vocativeaṃhīyasi aṃhīyasyau aṃhīyasyaḥ
Accusativeaṃhīyasīm aṃhīyasyau aṃhīyasīḥ
Instrumentalaṃhīyasyā aṃhīyasībhyām aṃhīyasībhiḥ
Dativeaṃhīyasyai aṃhīyasībhyām aṃhīyasībhyaḥ
Ablativeaṃhīyasyāḥ aṃhīyasībhyām aṃhīyasībhyaḥ
Genitiveaṃhīyasyāḥ aṃhīyasyoḥ aṃhīyasīnām
Locativeaṃhīyasyām aṃhīyasyoḥ aṃhīyasīṣu

Compound aṃhīyasi - aṃhīyasī -

Adverb -aṃhīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria