Declension table of ?añjitavya

Deva

MasculineSingularDualPlural
Nominativeañjitavyaḥ añjitavyau añjitavyāḥ
Vocativeañjitavya añjitavyau añjitavyāḥ
Accusativeañjitavyam añjitavyau añjitavyān
Instrumentalañjitavyena añjitavyābhyām añjitavyaiḥ añjitavyebhiḥ
Dativeañjitavyāya añjitavyābhyām añjitavyebhyaḥ
Ablativeañjitavyāt añjitavyābhyām añjitavyebhyaḥ
Genitiveañjitavyasya añjitavyayoḥ añjitavyānām
Locativeañjitavye añjitavyayoḥ añjitavyeṣu

Compound añjitavya -

Adverb -añjitavyam -añjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria