Declension table of ?añjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeañjiṣyantī añjiṣyantyau añjiṣyantyaḥ
Vocativeañjiṣyanti añjiṣyantyau añjiṣyantyaḥ
Accusativeañjiṣyantīm añjiṣyantyau añjiṣyantīḥ
Instrumentalañjiṣyantyā añjiṣyantībhyām añjiṣyantībhiḥ
Dativeañjiṣyantyai añjiṣyantībhyām añjiṣyantībhyaḥ
Ablativeañjiṣyantyāḥ añjiṣyantībhyām añjiṣyantībhyaḥ
Genitiveañjiṣyantyāḥ añjiṣyantyoḥ añjiṣyantīnām
Locativeañjiṣyantyām añjiṣyantyoḥ añjiṣyantīṣu

Compound añjiṣyanti - añjiṣyantī -

Adverb -añjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria