Declension table of ?añjayitavya

Deva

MasculineSingularDualPlural
Nominativeañjayitavyaḥ añjayitavyau añjayitavyāḥ
Vocativeañjayitavya añjayitavyau añjayitavyāḥ
Accusativeañjayitavyam añjayitavyau añjayitavyān
Instrumentalañjayitavyena añjayitavyābhyām añjayitavyaiḥ añjayitavyebhiḥ
Dativeañjayitavyāya añjayitavyābhyām añjayitavyebhyaḥ
Ablativeañjayitavyāt añjayitavyābhyām añjayitavyebhyaḥ
Genitiveañjayitavyasya añjayitavyayoḥ añjayitavyānām
Locativeañjayitavye añjayitavyayoḥ añjayitavyeṣu

Compound añjayitavya -

Adverb -añjayitavyam -añjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria