Declension table of ?añjanīya

Deva

NeuterSingularDualPlural
Nominativeañjanīyam añjanīye añjanīyāni
Vocativeañjanīya añjanīye añjanīyāni
Accusativeañjanīyam añjanīye añjanīyāni
Instrumentalañjanīyena añjanīyābhyām añjanīyaiḥ
Dativeañjanīyāya añjanīyābhyām añjanīyebhyaḥ
Ablativeañjanīyāt añjanīyābhyām añjanīyebhyaḥ
Genitiveañjanīyasya añjanīyayoḥ añjanīyānām
Locativeañjanīye añjanīyayoḥ añjanīyeṣu

Compound añjanīya -

Adverb -añjanīyam -añjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria