Declension table of ?ṣodaśavarṣā

Deva

FeminineSingularDualPlural
Nominativeṣodaśavarṣā ṣodaśavarṣe ṣodaśavarṣāḥ
Vocativeṣodaśavarṣe ṣodaśavarṣe ṣodaśavarṣāḥ
Accusativeṣodaśavarṣām ṣodaśavarṣe ṣodaśavarṣāḥ
Instrumentalṣodaśavarṣayā ṣodaśavarṣābhyām ṣodaśavarṣābhiḥ
Dativeṣodaśavarṣāyai ṣodaśavarṣābhyām ṣodaśavarṣābhyaḥ
Ablativeṣodaśavarṣāyāḥ ṣodaśavarṣābhyām ṣodaśavarṣābhyaḥ
Genitiveṣodaśavarṣāyāḥ ṣodaśavarṣayoḥ ṣodaśavarṣāṇām
Locativeṣodaśavarṣāyām ṣodaśavarṣayoḥ ṣodaśavarṣāsu

Adverb -ṣodaśavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria